Declension table of ?pyoṣiṣyat

Deva

NeuterSingularDualPlural
Nominativepyoṣiṣyat pyoṣiṣyantī pyoṣiṣyatī pyoṣiṣyanti
Vocativepyoṣiṣyat pyoṣiṣyantī pyoṣiṣyatī pyoṣiṣyanti
Accusativepyoṣiṣyat pyoṣiṣyantī pyoṣiṣyatī pyoṣiṣyanti
Instrumentalpyoṣiṣyatā pyoṣiṣyadbhyām pyoṣiṣyadbhiḥ
Dativepyoṣiṣyate pyoṣiṣyadbhyām pyoṣiṣyadbhyaḥ
Ablativepyoṣiṣyataḥ pyoṣiṣyadbhyām pyoṣiṣyadbhyaḥ
Genitivepyoṣiṣyataḥ pyoṣiṣyatoḥ pyoṣiṣyatām
Locativepyoṣiṣyati pyoṣiṣyatoḥ pyoṣiṣyatsu

Adverb -pyoṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria