Declension table of ?pupyuṣuṣī

Deva

FeminineSingularDualPlural
Nominativepupyuṣuṣī pupyuṣuṣyau pupyuṣuṣyaḥ
Vocativepupyuṣuṣi pupyuṣuṣyau pupyuṣuṣyaḥ
Accusativepupyuṣuṣīm pupyuṣuṣyau pupyuṣuṣīḥ
Instrumentalpupyuṣuṣyā pupyuṣuṣībhyām pupyuṣuṣībhiḥ
Dativepupyuṣuṣyai pupyuṣuṣībhyām pupyuṣuṣībhyaḥ
Ablativepupyuṣuṣyāḥ pupyuṣuṣībhyām pupyuṣuṣībhyaḥ
Genitivepupyuṣuṣyāḥ pupyuṣuṣyoḥ pupyuṣuṣīṇām
Locativepupyuṣuṣyām pupyuṣuṣyoḥ pupyuṣuṣīṣu

Compound pupyuṣuṣi - pupyuṣuṣī -

Adverb -pupyuṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria