Declension table of ?pyoṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepyoṣiṣyamāṇā pyoṣiṣyamāṇe pyoṣiṣyamāṇāḥ
Vocativepyoṣiṣyamāṇe pyoṣiṣyamāṇe pyoṣiṣyamāṇāḥ
Accusativepyoṣiṣyamāṇām pyoṣiṣyamāṇe pyoṣiṣyamāṇāḥ
Instrumentalpyoṣiṣyamāṇayā pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇābhiḥ
Dativepyoṣiṣyamāṇāyai pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇābhyaḥ
Ablativepyoṣiṣyamāṇāyāḥ pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇābhyaḥ
Genitivepyoṣiṣyamāṇāyāḥ pyoṣiṣyamāṇayoḥ pyoṣiṣyamāṇānām
Locativepyoṣiṣyamāṇāyām pyoṣiṣyamāṇayoḥ pyoṣiṣyamāṇāsu

Adverb -pyoṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria