Declension table of ?pyuṣyat

Deva

MasculineSingularDualPlural
Nominativepyuṣyan pyuṣyantau pyuṣyantaḥ
Vocativepyuṣyan pyuṣyantau pyuṣyantaḥ
Accusativepyuṣyantam pyuṣyantau pyuṣyataḥ
Instrumentalpyuṣyatā pyuṣyadbhyām pyuṣyadbhiḥ
Dativepyuṣyate pyuṣyadbhyām pyuṣyadbhyaḥ
Ablativepyuṣyataḥ pyuṣyadbhyām pyuṣyadbhyaḥ
Genitivepyuṣyataḥ pyuṣyatoḥ pyuṣyatām
Locativepyuṣyati pyuṣyatoḥ pyuṣyatsu

Compound pyuṣyat -

Adverb -pyuṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria