Declension table of ?pyoṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepyoṣiṣyamāṇam pyoṣiṣyamāṇe pyoṣiṣyamāṇāni
Vocativepyoṣiṣyamāṇa pyoṣiṣyamāṇe pyoṣiṣyamāṇāni
Accusativepyoṣiṣyamāṇam pyoṣiṣyamāṇe pyoṣiṣyamāṇāni
Instrumentalpyoṣiṣyamāṇena pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇaiḥ
Dativepyoṣiṣyamāṇāya pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇebhyaḥ
Ablativepyoṣiṣyamāṇāt pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇebhyaḥ
Genitivepyoṣiṣyamāṇasya pyoṣiṣyamāṇayoḥ pyoṣiṣyamāṇānām
Locativepyoṣiṣyamāṇe pyoṣiṣyamāṇayoḥ pyoṣiṣyamāṇeṣu

Compound pyoṣiṣyamāṇa -

Adverb -pyoṣiṣyamāṇam -pyoṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria