Declension table of ?pyoṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativepyoṣiṣyantī pyoṣiṣyantyau pyoṣiṣyantyaḥ
Vocativepyoṣiṣyanti pyoṣiṣyantyau pyoṣiṣyantyaḥ
Accusativepyoṣiṣyantīm pyoṣiṣyantyau pyoṣiṣyantīḥ
Instrumentalpyoṣiṣyantyā pyoṣiṣyantībhyām pyoṣiṣyantībhiḥ
Dativepyoṣiṣyantyai pyoṣiṣyantībhyām pyoṣiṣyantībhyaḥ
Ablativepyoṣiṣyantyāḥ pyoṣiṣyantībhyām pyoṣiṣyantībhyaḥ
Genitivepyoṣiṣyantyāḥ pyoṣiṣyantyoḥ pyoṣiṣyantīnām
Locativepyoṣiṣyantyām pyoṣiṣyantyoḥ pyoṣiṣyantīṣu

Compound pyoṣiṣyanti - pyoṣiṣyantī -

Adverb -pyoṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria