Declension table of ?pyoṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepyoṣiṣyamāṇaḥ pyoṣiṣyamāṇau pyoṣiṣyamāṇāḥ
Vocativepyoṣiṣyamāṇa pyoṣiṣyamāṇau pyoṣiṣyamāṇāḥ
Accusativepyoṣiṣyamāṇam pyoṣiṣyamāṇau pyoṣiṣyamāṇān
Instrumentalpyoṣiṣyamāṇena pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇaiḥ pyoṣiṣyamāṇebhiḥ
Dativepyoṣiṣyamāṇāya pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇebhyaḥ
Ablativepyoṣiṣyamāṇāt pyoṣiṣyamāṇābhyām pyoṣiṣyamāṇebhyaḥ
Genitivepyoṣiṣyamāṇasya pyoṣiṣyamāṇayoḥ pyoṣiṣyamāṇānām
Locativepyoṣiṣyamāṇe pyoṣiṣyamāṇayoḥ pyoṣiṣyamāṇeṣu

Compound pyoṣiṣyamāṇa -

Adverb -pyoṣiṣyamāṇam -pyoṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria