Declension table of ?pyuṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepyuṣyamāṇam pyuṣyamāṇe pyuṣyamāṇāni
Vocativepyuṣyamāṇa pyuṣyamāṇe pyuṣyamāṇāni
Accusativepyuṣyamāṇam pyuṣyamāṇe pyuṣyamāṇāni
Instrumentalpyuṣyamāṇena pyuṣyamāṇābhyām pyuṣyamāṇaiḥ
Dativepyuṣyamāṇāya pyuṣyamāṇābhyām pyuṣyamāṇebhyaḥ
Ablativepyuṣyamāṇāt pyuṣyamāṇābhyām pyuṣyamāṇebhyaḥ
Genitivepyuṣyamāṇasya pyuṣyamāṇayoḥ pyuṣyamāṇānām
Locativepyuṣyamāṇe pyuṣyamāṇayoḥ pyuṣyamāṇeṣu

Compound pyuṣyamāṇa -

Adverb -pyuṣyamāṇam -pyuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria