Conjugation tables of ?pṛḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpṛḍāmi pṛḍāvaḥ pṛḍāmaḥ
Secondpṛḍasi pṛḍathaḥ pṛḍatha
Thirdpṛḍati pṛḍataḥ pṛḍanti


MiddleSingularDualPlural
Firstpṛḍe pṛḍāvahe pṛḍāmahe
Secondpṛḍase pṛḍethe pṛḍadhve
Thirdpṛḍate pṛḍete pṛḍante


PassiveSingularDualPlural
Firstpṛḍye pṛḍyāvahe pṛḍyāmahe
Secondpṛḍyase pṛḍyethe pṛḍyadhve
Thirdpṛḍyate pṛḍyete pṛḍyante


Imperfect

ActiveSingularDualPlural
Firstapṛḍam apṛḍāva apṛḍāma
Secondapṛḍaḥ apṛḍatam apṛḍata
Thirdapṛḍat apṛḍatām apṛḍan


MiddleSingularDualPlural
Firstapṛḍe apṛḍāvahi apṛḍāmahi
Secondapṛḍathāḥ apṛḍethām apṛḍadhvam
Thirdapṛḍata apṛḍetām apṛḍanta


PassiveSingularDualPlural
Firstapṛḍye apṛḍyāvahi apṛḍyāmahi
Secondapṛḍyathāḥ apṛḍyethām apṛḍyadhvam
Thirdapṛḍyata apṛḍyetām apṛḍyanta


Optative

ActiveSingularDualPlural
Firstpṛḍeyam pṛḍeva pṛḍema
Secondpṛḍeḥ pṛḍetam pṛḍeta
Thirdpṛḍet pṛḍetām pṛḍeyuḥ


MiddleSingularDualPlural
Firstpṛḍeya pṛḍevahi pṛḍemahi
Secondpṛḍethāḥ pṛḍeyāthām pṛḍedhvam
Thirdpṛḍeta pṛḍeyātām pṛḍeran


PassiveSingularDualPlural
Firstpṛḍyeya pṛḍyevahi pṛḍyemahi
Secondpṛḍyethāḥ pṛḍyeyāthām pṛḍyedhvam
Thirdpṛḍyeta pṛḍyeyātām pṛḍyeran


Imperative

ActiveSingularDualPlural
Firstpṛḍāni pṛḍāva pṛḍāma
Secondpṛḍa pṛḍatam pṛḍata
Thirdpṛḍatu pṛḍatām pṛḍantu


MiddleSingularDualPlural
Firstpṛḍai pṛḍāvahai pṛḍāmahai
Secondpṛḍasva pṛḍethām pṛḍadhvam
Thirdpṛḍatām pṛḍetām pṛḍantām


PassiveSingularDualPlural
Firstpṛḍyai pṛḍyāvahai pṛḍyāmahai
Secondpṛḍyasva pṛḍyethām pṛḍyadhvam
Thirdpṛḍyatām pṛḍyetām pṛḍyantām


Future

ActiveSingularDualPlural
Firstparḍiṣyāmi parḍiṣyāvaḥ parḍiṣyāmaḥ
Secondparḍiṣyasi parḍiṣyathaḥ parḍiṣyatha
Thirdparḍiṣyati parḍiṣyataḥ parḍiṣyanti


MiddleSingularDualPlural
Firstparḍiṣye parḍiṣyāvahe parḍiṣyāmahe
Secondparḍiṣyase parḍiṣyethe parḍiṣyadhve
Thirdparḍiṣyate parḍiṣyete parḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparḍitāsmi parḍitāsvaḥ parḍitāsmaḥ
Secondparḍitāsi parḍitāsthaḥ parḍitāstha
Thirdparḍitā parḍitārau parḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparḍa papṛḍiva papṛḍima
Secondpaparḍitha papṛḍathuḥ papṛḍa
Thirdpaparḍa papṛḍatuḥ papṛḍuḥ


MiddleSingularDualPlural
Firstpapṛḍe papṛḍivahe papṛḍimahe
Secondpapṛḍiṣe papṛḍāthe papṛḍidhve
Thirdpapṛḍe papṛḍāte papṛḍire


Benedictive

ActiveSingularDualPlural
Firstpṛḍyāsam pṛḍyāsva pṛḍyāsma
Secondpṛḍyāḥ pṛḍyāstam pṛḍyāsta
Thirdpṛḍyāt pṛḍyāstām pṛḍyāsuḥ

Participles

Past Passive Participle
pṛṭṭa m. n. pṛṭṭā f.

Past Active Participle
pṛṭṭavat m. n. pṛṭṭavatī f.

Present Active Participle
pṛḍat m. n. pṛḍantī f.

Present Middle Participle
pṛḍamāna m. n. pṛḍamānā f.

Present Passive Participle
pṛḍyamāna m. n. pṛḍyamānā f.

Future Active Participle
parḍiṣyat m. n. parḍiṣyantī f.

Future Middle Participle
parḍiṣyamāṇa m. n. parḍiṣyamāṇā f.

Future Passive Participle
parḍitavya m. n. parḍitavyā f.

Future Passive Participle
pṛḍya m. n. pṛḍyā f.

Future Passive Participle
parḍanīya m. n. parḍanīyā f.

Perfect Active Participle
papṛḍvas m. n. papṛḍuṣī f.

Perfect Middle Participle
papṛḍāna m. n. papṛḍānā f.

Indeclinable forms

Infinitive
parḍitum

Absolutive
pṛṭṭvā

Absolutive
-pṛḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria