Declension table of ?papṛḍvas

Deva

MasculineSingularDualPlural
Nominativepapṛḍvān papṛḍvāṃsau papṛḍvāṃsaḥ
Vocativepapṛḍvan papṛḍvāṃsau papṛḍvāṃsaḥ
Accusativepapṛḍvāṃsam papṛḍvāṃsau papṛḍuṣaḥ
Instrumentalpapṛḍuṣā papṛḍvadbhyām papṛḍvadbhiḥ
Dativepapṛḍuṣe papṛḍvadbhyām papṛḍvadbhyaḥ
Ablativepapṛḍuṣaḥ papṛḍvadbhyām papṛḍvadbhyaḥ
Genitivepapṛḍuṣaḥ papṛḍuṣoḥ papṛḍuṣām
Locativepapṛḍuṣi papṛḍuṣoḥ papṛḍvatsu

Compound papṛḍvat -

Adverb -papṛḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria