Declension table of ?pṛḍya

Deva

NeuterSingularDualPlural
Nominativepṛḍyam pṛḍye pṛḍyāni
Vocativepṛḍya pṛḍye pṛḍyāni
Accusativepṛḍyam pṛḍye pṛḍyāni
Instrumentalpṛḍyena pṛḍyābhyām pṛḍyaiḥ
Dativepṛḍyāya pṛḍyābhyām pṛḍyebhyaḥ
Ablativepṛḍyāt pṛḍyābhyām pṛḍyebhyaḥ
Genitivepṛḍyasya pṛḍyayoḥ pṛḍyānām
Locativepṛḍye pṛḍyayoḥ pṛḍyeṣu

Compound pṛḍya -

Adverb -pṛḍyam -pṛḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria