Declension table of ?parḍitavya

Deva

NeuterSingularDualPlural
Nominativeparḍitavyam parḍitavye parḍitavyāni
Vocativeparḍitavya parḍitavye parḍitavyāni
Accusativeparḍitavyam parḍitavye parḍitavyāni
Instrumentalparḍitavyena parḍitavyābhyām parḍitavyaiḥ
Dativeparḍitavyāya parḍitavyābhyām parḍitavyebhyaḥ
Ablativeparḍitavyāt parḍitavyābhyām parḍitavyebhyaḥ
Genitiveparḍitavyasya parḍitavyayoḥ parḍitavyānām
Locativeparḍitavye parḍitavyayoḥ parḍitavyeṣu

Compound parḍitavya -

Adverb -parḍitavyam -parḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria