Declension table of ?parḍitavya

Deva

MasculineSingularDualPlural
Nominativeparḍitavyaḥ parḍitavyau parḍitavyāḥ
Vocativeparḍitavya parḍitavyau parḍitavyāḥ
Accusativeparḍitavyam parḍitavyau parḍitavyān
Instrumentalparḍitavyena parḍitavyābhyām parḍitavyaiḥ parḍitavyebhiḥ
Dativeparḍitavyāya parḍitavyābhyām parḍitavyebhyaḥ
Ablativeparḍitavyāt parḍitavyābhyām parḍitavyebhyaḥ
Genitiveparḍitavyasya parḍitavyayoḥ parḍitavyānām
Locativeparḍitavye parḍitavyayoḥ parḍitavyeṣu

Compound parḍitavya -

Adverb -parḍitavyam -parḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria