Declension table of ?pṛṭṭavat

Deva

MasculineSingularDualPlural
Nominativepṛṭṭavān pṛṭṭavantau pṛṭṭavantaḥ
Vocativepṛṭṭavan pṛṭṭavantau pṛṭṭavantaḥ
Accusativepṛṭṭavantam pṛṭṭavantau pṛṭṭavataḥ
Instrumentalpṛṭṭavatā pṛṭṭavadbhyām pṛṭṭavadbhiḥ
Dativepṛṭṭavate pṛṭṭavadbhyām pṛṭṭavadbhyaḥ
Ablativepṛṭṭavataḥ pṛṭṭavadbhyām pṛṭṭavadbhyaḥ
Genitivepṛṭṭavataḥ pṛṭṭavatoḥ pṛṭṭavatām
Locativepṛṭṭavati pṛṭṭavatoḥ pṛṭṭavatsu

Compound pṛṭṭavat -

Adverb -pṛṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria