Declension table of ?parḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparḍiṣyamāṇam parḍiṣyamāṇe parḍiṣyamāṇāni
Vocativeparḍiṣyamāṇa parḍiṣyamāṇe parḍiṣyamāṇāni
Accusativeparḍiṣyamāṇam parḍiṣyamāṇe parḍiṣyamāṇāni
Instrumentalparḍiṣyamāṇena parḍiṣyamāṇābhyām parḍiṣyamāṇaiḥ
Dativeparḍiṣyamāṇāya parḍiṣyamāṇābhyām parḍiṣyamāṇebhyaḥ
Ablativeparḍiṣyamāṇāt parḍiṣyamāṇābhyām parḍiṣyamāṇebhyaḥ
Genitiveparḍiṣyamāṇasya parḍiṣyamāṇayoḥ parḍiṣyamāṇānām
Locativeparḍiṣyamāṇe parḍiṣyamāṇayoḥ parḍiṣyamāṇeṣu

Compound parḍiṣyamāṇa -

Adverb -parḍiṣyamāṇam -parḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria