Declension table of ?papṛḍuṣī

Deva

FeminineSingularDualPlural
Nominativepapṛḍuṣī papṛḍuṣyau papṛḍuṣyaḥ
Vocativepapṛḍuṣi papṛḍuṣyau papṛḍuṣyaḥ
Accusativepapṛḍuṣīm papṛḍuṣyau papṛḍuṣīḥ
Instrumentalpapṛḍuṣyā papṛḍuṣībhyām papṛḍuṣībhiḥ
Dativepapṛḍuṣyai papṛḍuṣībhyām papṛḍuṣībhyaḥ
Ablativepapṛḍuṣyāḥ papṛḍuṣībhyām papṛḍuṣībhyaḥ
Genitivepapṛḍuṣyāḥ papṛḍuṣyoḥ papṛḍuṣīṇām
Locativepapṛḍuṣyām papṛḍuṣyoḥ papṛḍuṣīṣu

Compound papṛḍuṣi - papṛḍuṣī -

Adverb -papṛḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria