Declension table of ?parḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparḍiṣyamāṇaḥ parḍiṣyamāṇau parḍiṣyamāṇāḥ
Vocativeparḍiṣyamāṇa parḍiṣyamāṇau parḍiṣyamāṇāḥ
Accusativeparḍiṣyamāṇam parḍiṣyamāṇau parḍiṣyamāṇān
Instrumentalparḍiṣyamāṇena parḍiṣyamāṇābhyām parḍiṣyamāṇaiḥ parḍiṣyamāṇebhiḥ
Dativeparḍiṣyamāṇāya parḍiṣyamāṇābhyām parḍiṣyamāṇebhyaḥ
Ablativeparḍiṣyamāṇāt parḍiṣyamāṇābhyām parḍiṣyamāṇebhyaḥ
Genitiveparḍiṣyamāṇasya parḍiṣyamāṇayoḥ parḍiṣyamāṇānām
Locativeparḍiṣyamāṇe parḍiṣyamāṇayoḥ parḍiṣyamāṇeṣu

Compound parḍiṣyamāṇa -

Adverb -parḍiṣyamāṇam -parḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria