Conjugation tables of

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnuvāmi nuvāvaḥ nuvāmaḥ
Secondnuvasi nuvathaḥ nuvatha
Thirdnuvati nuvataḥ nuvanti


MiddleSingularDualPlural
Firstnuve nuvāvahe nuvāmahe
Secondnuvase nuvethe nuvadhve
Thirdnuvate nuvete nuvante


PassiveSingularDualPlural
Firstnūye nūyāvahe nūyāmahe
Secondnūyase nūyethe nūyadhve
Thirdnūyate nūyete nūyante


Imperfect

ActiveSingularDualPlural
Firstanuvam anuvāva anuvāma
Secondanuvaḥ anuvatam anuvata
Thirdanuvat anuvatām anuvan


MiddleSingularDualPlural
Firstanuve anuvāvahi anuvāmahi
Secondanuvathāḥ anuvethām anuvadhvam
Thirdanuvata anuvetām anuvanta


PassiveSingularDualPlural
Firstanūye anūyāvahi anūyāmahi
Secondanūyathāḥ anūyethām anūyadhvam
Thirdanūyata anūyetām anūyanta


Optative

ActiveSingularDualPlural
Firstnuveyam nuveva nuvema
Secondnuveḥ nuvetam nuveta
Thirdnuvet nuvetām nuveyuḥ


MiddleSingularDualPlural
Firstnuveya nuvevahi nuvemahi
Secondnuvethāḥ nuveyāthām nuvedhvam
Thirdnuveta nuveyātām nuveran


PassiveSingularDualPlural
Firstnūyeya nūyevahi nūyemahi
Secondnūyethāḥ nūyeyāthām nūyedhvam
Thirdnūyeta nūyeyātām nūyeran


Imperative

ActiveSingularDualPlural
Firstnuvāni nuvāva nuvāma
Secondnuva nuvatam nuvata
Thirdnuvatu nuvatām nuvantu


MiddleSingularDualPlural
Firstnuvai nuvāvahai nuvāmahai
Secondnuvasva nuvethām nuvadhvam
Thirdnuvatām nuvetām nuvantām


PassiveSingularDualPlural
Firstnūyai nūyāvahai nūyāmahai
Secondnūyasva nūyethām nūyadhvam
Thirdnūyatām nūyetām nūyantām


Future

ActiveSingularDualPlural
Firstnviṣyāmi nviṣyāvaḥ nviṣyāmaḥ
Secondnviṣyasi nviṣyathaḥ nviṣyatha
Thirdnviṣyati nviṣyataḥ nviṣyanti


MiddleSingularDualPlural
Firstnviṣye nviṣyāvahe nviṣyāmahe
Secondnviṣyase nviṣyethe nviṣyadhve
Thirdnviṣyate nviṣyete nviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnvitāsmi nvitāsvaḥ nvitāsmaḥ
Secondnvitāsi nvitāsthaḥ nvitāstha
Thirdnvitā nvitārau nvitāraḥ


Perfect

ActiveSingularDualPlural
Firstnunāva nunava nunuva nunaviva nunuma nunavima
Secondnunotha nunavitha nunuvathuḥ nunuva
Thirdnunāva nunuvatuḥ nunuvuḥ


MiddleSingularDualPlural
Firstnunuve nunuvivahe nunuvahe nunuvimahe nunumahe
Secondnunuṣe nunuviṣe nunuvāthe nunuvidhve nunudhve
Thirdnunuve nunuvāte nunuvire


Benedictive

ActiveSingularDualPlural
Firstnūyāsam nūyāsva nūyāsma
Secondnūyāḥ nūyāstam nūyāsta
Thirdnūyāt nūyāstām nūyāsuḥ

Participles

Past Passive Participle
nūta m. n. nūtā f.

Past Active Participle
nūtavat m. n. nūtavatī f.

Present Active Participle
nuvat m. n. nuvantī f.

Present Middle Participle
nuvamāna m. n. nuvamānā f.

Present Passive Participle
nūyamāna m. n. nūyamānā f.

Future Active Participle
nviṣyat m. n. nviṣyantī f.

Future Middle Participle
nviṣyamāṇa m. n. nviṣyamāṇā f.

Future Passive Participle
nvitavya m. n. nvitavyā f.

Future Passive Participle
navya m. n. navyā f.

Future Passive Participle
navanīya m. n. navanīyā f.

Perfect Active Participle
nunūvas m. n. nunūṣī f.

Perfect Middle Participle
nunvāna m. n. nunvānā f.

Indeclinable forms

Infinitive
nvitum

Absolutive
nūtvā

Absolutive
-nūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria