Declension table of ?nuvamāna

Deva

MasculineSingularDualPlural
Nominativenuvamānaḥ nuvamānau nuvamānāḥ
Vocativenuvamāna nuvamānau nuvamānāḥ
Accusativenuvamānam nuvamānau nuvamānān
Instrumentalnuvamānena nuvamānābhyām nuvamānaiḥ nuvamānebhiḥ
Dativenuvamānāya nuvamānābhyām nuvamānebhyaḥ
Ablativenuvamānāt nuvamānābhyām nuvamānebhyaḥ
Genitivenuvamānasya nuvamānayoḥ nuvamānānām
Locativenuvamāne nuvamānayoḥ nuvamāneṣu

Compound nuvamāna -

Adverb -nuvamānam -nuvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria