Declension table of ?nuvamāna

Deva

NeuterSingularDualPlural
Nominativenuvamānam nuvamāne nuvamānāni
Vocativenuvamāna nuvamāne nuvamānāni
Accusativenuvamānam nuvamāne nuvamānāni
Instrumentalnuvamānena nuvamānābhyām nuvamānaiḥ
Dativenuvamānāya nuvamānābhyām nuvamānebhyaḥ
Ablativenuvamānāt nuvamānābhyām nuvamānebhyaḥ
Genitivenuvamānasya nuvamānayoḥ nuvamānānām
Locativenuvamāne nuvamānayoḥ nuvamāneṣu

Compound nuvamāna -

Adverb -nuvamānam -nuvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria