Declension table of ?nvitavyā

Deva

FeminineSingularDualPlural
Nominativenvitavyā nvitavye nvitavyāḥ
Vocativenvitavye nvitavye nvitavyāḥ
Accusativenvitavyām nvitavye nvitavyāḥ
Instrumentalnvitavyayā nvitavyābhyām nvitavyābhiḥ
Dativenvitavyāyai nvitavyābhyām nvitavyābhyaḥ
Ablativenvitavyāyāḥ nvitavyābhyām nvitavyābhyaḥ
Genitivenvitavyāyāḥ nvitavyayoḥ nvitavyānām
Locativenvitavyāyām nvitavyayoḥ nvitavyāsu

Adverb -nvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria