Declension table of ?nviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenviṣyamāṇā nviṣyamāṇe nviṣyamāṇāḥ
Vocativenviṣyamāṇe nviṣyamāṇe nviṣyamāṇāḥ
Accusativenviṣyamāṇām nviṣyamāṇe nviṣyamāṇāḥ
Instrumentalnviṣyamāṇayā nviṣyamāṇābhyām nviṣyamāṇābhiḥ
Dativenviṣyamāṇāyai nviṣyamāṇābhyām nviṣyamāṇābhyaḥ
Ablativenviṣyamāṇāyāḥ nviṣyamāṇābhyām nviṣyamāṇābhyaḥ
Genitivenviṣyamāṇāyāḥ nviṣyamāṇayoḥ nviṣyamāṇānām
Locativenviṣyamāṇāyām nviṣyamāṇayoḥ nviṣyamāṇāsu

Adverb -nviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria