Declension table of ?nviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenviṣyamāṇaḥ nviṣyamāṇau nviṣyamāṇāḥ
Vocativenviṣyamāṇa nviṣyamāṇau nviṣyamāṇāḥ
Accusativenviṣyamāṇam nviṣyamāṇau nviṣyamāṇān
Instrumentalnviṣyamāṇena nviṣyamāṇābhyām nviṣyamāṇaiḥ nviṣyamāṇebhiḥ
Dativenviṣyamāṇāya nviṣyamāṇābhyām nviṣyamāṇebhyaḥ
Ablativenviṣyamāṇāt nviṣyamāṇābhyām nviṣyamāṇebhyaḥ
Genitivenviṣyamāṇasya nviṣyamāṇayoḥ nviṣyamāṇānām
Locativenviṣyamāṇe nviṣyamāṇayoḥ nviṣyamāṇeṣu

Compound nviṣyamāṇa -

Adverb -nviṣyamāṇam -nviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria