Declension table of ?nunūvas

Deva

NeuterSingularDualPlural
Nominativenunūvat nunūṣī nunūvāṃsi
Vocativenunūvat nunūṣī nunūvāṃsi
Accusativenunūvat nunūṣī nunūvāṃsi
Instrumentalnunūṣā nunūvadbhyām nunūvadbhiḥ
Dativenunūṣe nunūvadbhyām nunūvadbhyaḥ
Ablativenunūṣaḥ nunūvadbhyām nunūvadbhyaḥ
Genitivenunūṣaḥ nunūṣoḥ nunūṣām
Locativenunūṣi nunūṣoḥ nunūvatsu

Compound nunūvat -

Adverb -nunūvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria