Declension table of ?nunūvas

Deva

MasculineSingularDualPlural
Nominativenunūvān nunūvāṃsau nunūvāṃsaḥ
Vocativenunūvan nunūvāṃsau nunūvāṃsaḥ
Accusativenunūvāṃsam nunūvāṃsau nunūṣaḥ
Instrumentalnunūṣā nunūvadbhyām nunūvadbhiḥ
Dativenunūṣe nunūvadbhyām nunūvadbhyaḥ
Ablativenunūṣaḥ nunūvadbhyām nunūvadbhyaḥ
Genitivenunūṣaḥ nunūṣoḥ nunūṣām
Locativenunūṣi nunūṣoḥ nunūvatsu

Compound nunūvat -

Adverb -nunūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria