Declension table of ?nvitavya

Deva

NeuterSingularDualPlural
Nominativenvitavyam nvitavye nvitavyāni
Vocativenvitavya nvitavye nvitavyāni
Accusativenvitavyam nvitavye nvitavyāni
Instrumentalnvitavyena nvitavyābhyām nvitavyaiḥ
Dativenvitavyāya nvitavyābhyām nvitavyebhyaḥ
Ablativenvitavyāt nvitavyābhyām nvitavyebhyaḥ
Genitivenvitavyasya nvitavyayoḥ nvitavyānām
Locativenvitavye nvitavyayoḥ nvitavyeṣu

Compound nvitavya -

Adverb -nvitavyam -nvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria