Conjugation tables of ?lūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlūṣāmi lūṣāvaḥ lūṣāmaḥ
Secondlūṣasi lūṣathaḥ lūṣatha
Thirdlūṣati lūṣataḥ lūṣanti


MiddleSingularDualPlural
Firstlūṣe lūṣāvahe lūṣāmahe
Secondlūṣase lūṣethe lūṣadhve
Thirdlūṣate lūṣete lūṣante


PassiveSingularDualPlural
Firstlūṣye lūṣyāvahe lūṣyāmahe
Secondlūṣyase lūṣyethe lūṣyadhve
Thirdlūṣyate lūṣyete lūṣyante


Imperfect

ActiveSingularDualPlural
Firstalūṣam alūṣāva alūṣāma
Secondalūṣaḥ alūṣatam alūṣata
Thirdalūṣat alūṣatām alūṣan


MiddleSingularDualPlural
Firstalūṣe alūṣāvahi alūṣāmahi
Secondalūṣathāḥ alūṣethām alūṣadhvam
Thirdalūṣata alūṣetām alūṣanta


PassiveSingularDualPlural
Firstalūṣye alūṣyāvahi alūṣyāmahi
Secondalūṣyathāḥ alūṣyethām alūṣyadhvam
Thirdalūṣyata alūṣyetām alūṣyanta


Optative

ActiveSingularDualPlural
Firstlūṣeyam lūṣeva lūṣema
Secondlūṣeḥ lūṣetam lūṣeta
Thirdlūṣet lūṣetām lūṣeyuḥ


MiddleSingularDualPlural
Firstlūṣeya lūṣevahi lūṣemahi
Secondlūṣethāḥ lūṣeyāthām lūṣedhvam
Thirdlūṣeta lūṣeyātām lūṣeran


PassiveSingularDualPlural
Firstlūṣyeya lūṣyevahi lūṣyemahi
Secondlūṣyethāḥ lūṣyeyāthām lūṣyedhvam
Thirdlūṣyeta lūṣyeyātām lūṣyeran


Imperative

ActiveSingularDualPlural
Firstlūṣāṇi lūṣāva lūṣāma
Secondlūṣa lūṣatam lūṣata
Thirdlūṣatu lūṣatām lūṣantu


MiddleSingularDualPlural
Firstlūṣai lūṣāvahai lūṣāmahai
Secondlūṣasva lūṣethām lūṣadhvam
Thirdlūṣatām lūṣetām lūṣantām


PassiveSingularDualPlural
Firstlūṣyai lūṣyāvahai lūṣyāmahai
Secondlūṣyasva lūṣyethām lūṣyadhvam
Thirdlūṣyatām lūṣyetām lūṣyantām


Future

ActiveSingularDualPlural
Firstlūṣiṣyāmi lūṣiṣyāvaḥ lūṣiṣyāmaḥ
Secondlūṣiṣyasi lūṣiṣyathaḥ lūṣiṣyatha
Thirdlūṣiṣyati lūṣiṣyataḥ lūṣiṣyanti


MiddleSingularDualPlural
Firstlūṣiṣye lūṣiṣyāvahe lūṣiṣyāmahe
Secondlūṣiṣyase lūṣiṣyethe lūṣiṣyadhve
Thirdlūṣiṣyate lūṣiṣyete lūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlūṣitāsmi lūṣitāsvaḥ lūṣitāsmaḥ
Secondlūṣitāsi lūṣitāsthaḥ lūṣitāstha
Thirdlūṣitā lūṣitārau lūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstlulūṣa lulūṣiva lulūṣima
Secondlulūṣitha lulūṣathuḥ lulūṣa
Thirdlulūṣa lulūṣatuḥ lulūṣuḥ


MiddleSingularDualPlural
Firstlulūṣe lulūṣivahe lulūṣimahe
Secondlulūṣiṣe lulūṣāthe lulūṣidhve
Thirdlulūṣe lulūṣāte lulūṣire


Benedictive

ActiveSingularDualPlural
Firstlūṣyāsam lūṣyāsva lūṣyāsma
Secondlūṣyāḥ lūṣyāstam lūṣyāsta
Thirdlūṣyāt lūṣyāstām lūṣyāsuḥ

Participles

Past Passive Participle
lūṣṭa m. n. lūṣṭā f.

Past Active Participle
lūṣṭavat m. n. lūṣṭavatī f.

Present Active Participle
lūṣat m. n. lūṣantī f.

Present Middle Participle
lūṣamāṇa m. n. lūṣamāṇā f.

Present Passive Participle
lūṣyamāṇa m. n. lūṣyamāṇā f.

Future Active Participle
lūṣiṣyat m. n. lūṣiṣyantī f.

Future Middle Participle
lūṣiṣyamāṇa m. n. lūṣiṣyamāṇā f.

Future Passive Participle
lūṣitavya m. n. lūṣitavyā f.

Future Passive Participle
lūṣya m. n. lūṣyā f.

Future Passive Participle
lūṣaṇīya m. n. lūṣaṇīyā f.

Perfect Active Participle
lulūṣvas m. n. lulūṣuṣī f.

Perfect Middle Participle
lulūṣāṇa m. n. lulūṣāṇā f.

Indeclinable forms

Infinitive
lūṣitum

Absolutive
lūṣṭvā

Absolutive
-lūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria