Declension table of ?lulūṣuṣī

Deva

FeminineSingularDualPlural
Nominativelulūṣuṣī lulūṣuṣyau lulūṣuṣyaḥ
Vocativelulūṣuṣi lulūṣuṣyau lulūṣuṣyaḥ
Accusativelulūṣuṣīm lulūṣuṣyau lulūṣuṣīḥ
Instrumentallulūṣuṣyā lulūṣuṣībhyām lulūṣuṣībhiḥ
Dativelulūṣuṣyai lulūṣuṣībhyām lulūṣuṣībhyaḥ
Ablativelulūṣuṣyāḥ lulūṣuṣībhyām lulūṣuṣībhyaḥ
Genitivelulūṣuṣyāḥ lulūṣuṣyoḥ lulūṣuṣīṇām
Locativelulūṣuṣyām lulūṣuṣyoḥ lulūṣuṣīṣu

Compound lulūṣuṣi - lulūṣuṣī -

Adverb -lulūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria