Declension table of ?lūṣat

Deva

MasculineSingularDualPlural
Nominativelūṣan lūṣantau lūṣantaḥ
Vocativelūṣan lūṣantau lūṣantaḥ
Accusativelūṣantam lūṣantau lūṣataḥ
Instrumentallūṣatā lūṣadbhyām lūṣadbhiḥ
Dativelūṣate lūṣadbhyām lūṣadbhyaḥ
Ablativelūṣataḥ lūṣadbhyām lūṣadbhyaḥ
Genitivelūṣataḥ lūṣatoḥ lūṣatām
Locativelūṣati lūṣatoḥ lūṣatsu

Compound lūṣat -

Adverb -lūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria