Declension table of ?lūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativelūṣṭavatī lūṣṭavatyau lūṣṭavatyaḥ
Vocativelūṣṭavati lūṣṭavatyau lūṣṭavatyaḥ
Accusativelūṣṭavatīm lūṣṭavatyau lūṣṭavatīḥ
Instrumentallūṣṭavatyā lūṣṭavatībhyām lūṣṭavatībhiḥ
Dativelūṣṭavatyai lūṣṭavatībhyām lūṣṭavatībhyaḥ
Ablativelūṣṭavatyāḥ lūṣṭavatībhyām lūṣṭavatībhyaḥ
Genitivelūṣṭavatyāḥ lūṣṭavatyoḥ lūṣṭavatīnām
Locativelūṣṭavatyām lūṣṭavatyoḥ lūṣṭavatīṣu

Compound lūṣṭavati - lūṣṭavatī -

Adverb -lūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria