Declension table of ?lūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativelūṣiṣyan lūṣiṣyantau lūṣiṣyantaḥ
Vocativelūṣiṣyan lūṣiṣyantau lūṣiṣyantaḥ
Accusativelūṣiṣyantam lūṣiṣyantau lūṣiṣyataḥ
Instrumentallūṣiṣyatā lūṣiṣyadbhyām lūṣiṣyadbhiḥ
Dativelūṣiṣyate lūṣiṣyadbhyām lūṣiṣyadbhyaḥ
Ablativelūṣiṣyataḥ lūṣiṣyadbhyām lūṣiṣyadbhyaḥ
Genitivelūṣiṣyataḥ lūṣiṣyatoḥ lūṣiṣyatām
Locativelūṣiṣyati lūṣiṣyatoḥ lūṣiṣyatsu

Compound lūṣiṣyat -

Adverb -lūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria