Declension table of ?lūṣṭa

Deva

NeuterSingularDualPlural
Nominativelūṣṭam lūṣṭe lūṣṭāni
Vocativelūṣṭa lūṣṭe lūṣṭāni
Accusativelūṣṭam lūṣṭe lūṣṭāni
Instrumentallūṣṭena lūṣṭābhyām lūṣṭaiḥ
Dativelūṣṭāya lūṣṭābhyām lūṣṭebhyaḥ
Ablativelūṣṭāt lūṣṭābhyām lūṣṭebhyaḥ
Genitivelūṣṭasya lūṣṭayoḥ lūṣṭānām
Locativelūṣṭe lūṣṭayoḥ lūṣṭeṣu

Compound lūṣṭa -

Adverb -lūṣṭam -lūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria