Declension table of ?lūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelūṣiṣyamāṇā lūṣiṣyamāṇe lūṣiṣyamāṇāḥ
Vocativelūṣiṣyamāṇe lūṣiṣyamāṇe lūṣiṣyamāṇāḥ
Accusativelūṣiṣyamāṇām lūṣiṣyamāṇe lūṣiṣyamāṇāḥ
Instrumentallūṣiṣyamāṇayā lūṣiṣyamāṇābhyām lūṣiṣyamāṇābhiḥ
Dativelūṣiṣyamāṇāyai lūṣiṣyamāṇābhyām lūṣiṣyamāṇābhyaḥ
Ablativelūṣiṣyamāṇāyāḥ lūṣiṣyamāṇābhyām lūṣiṣyamāṇābhyaḥ
Genitivelūṣiṣyamāṇāyāḥ lūṣiṣyamāṇayoḥ lūṣiṣyamāṇānām
Locativelūṣiṣyamāṇāyām lūṣiṣyamāṇayoḥ lūṣiṣyamāṇāsu

Adverb -lūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria