Declension table of ?lulūṣāṇa

Deva

MasculineSingularDualPlural
Nominativelulūṣāṇaḥ lulūṣāṇau lulūṣāṇāḥ
Vocativelulūṣāṇa lulūṣāṇau lulūṣāṇāḥ
Accusativelulūṣāṇam lulūṣāṇau lulūṣāṇān
Instrumentallulūṣāṇena lulūṣāṇābhyām lulūṣāṇaiḥ lulūṣāṇebhiḥ
Dativelulūṣāṇāya lulūṣāṇābhyām lulūṣāṇebhyaḥ
Ablativelulūṣāṇāt lulūṣāṇābhyām lulūṣāṇebhyaḥ
Genitivelulūṣāṇasya lulūṣāṇayoḥ lulūṣāṇānām
Locativelulūṣāṇe lulūṣāṇayoḥ lulūṣāṇeṣu

Compound lulūṣāṇa -

Adverb -lulūṣāṇam -lulūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria