Declension table of ?lūṣṭa

Deva

MasculineSingularDualPlural
Nominativelūṣṭaḥ lūṣṭau lūṣṭāḥ
Vocativelūṣṭa lūṣṭau lūṣṭāḥ
Accusativelūṣṭam lūṣṭau lūṣṭān
Instrumentallūṣṭena lūṣṭābhyām lūṣṭaiḥ lūṣṭebhiḥ
Dativelūṣṭāya lūṣṭābhyām lūṣṭebhyaḥ
Ablativelūṣṭāt lūṣṭābhyām lūṣṭebhyaḥ
Genitivelūṣṭasya lūṣṭayoḥ lūṣṭānām
Locativelūṣṭe lūṣṭayoḥ lūṣṭeṣu

Compound lūṣṭa -

Adverb -lūṣṭam -lūṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria