Conjugation tables of ?eṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsteṭhāmi eṭhāvaḥ eṭhāmaḥ
Secondeṭhasi eṭhathaḥ eṭhatha
Thirdeṭhati eṭhataḥ eṭhanti


MiddleSingularDualPlural
Firsteṭhe eṭhāvahe eṭhāmahe
Secondeṭhase eṭhethe eṭhadhve
Thirdeṭhate eṭhete eṭhante


PassiveSingularDualPlural
Firsteṭhye eṭhyāvahe eṭhyāmahe
Secondeṭhyase eṭhyethe eṭhyadhve
Thirdeṭhyate eṭhyete eṭhyante


Imperfect

ActiveSingularDualPlural
Firstaiṭham aiṭhāva aiṭhāma
Secondaiṭhaḥ aiṭhatam aiṭhata
Thirdaiṭhat aiṭhatām aiṭhan


MiddleSingularDualPlural
Firstaiṭhe aiṭhāvahi aiṭhāmahi
Secondaiṭhathāḥ aiṭhethām aiṭhadhvam
Thirdaiṭhata aiṭhetām aiṭhanta


PassiveSingularDualPlural
Firstaiṭhye aiṭhyāvahi aiṭhyāmahi
Secondaiṭhyathāḥ aiṭhyethām aiṭhyadhvam
Thirdaiṭhyata aiṭhyetām aiṭhyanta


Optative

ActiveSingularDualPlural
Firsteṭheyam eṭheva eṭhema
Secondeṭheḥ eṭhetam eṭheta
Thirdeṭhet eṭhetām eṭheyuḥ


MiddleSingularDualPlural
Firsteṭheya eṭhevahi eṭhemahi
Secondeṭhethāḥ eṭheyāthām eṭhedhvam
Thirdeṭheta eṭheyātām eṭheran


PassiveSingularDualPlural
Firsteṭhyeya eṭhyevahi eṭhyemahi
Secondeṭhyethāḥ eṭhyeyāthām eṭhyedhvam
Thirdeṭhyeta eṭhyeyātām eṭhyeran


Imperative

ActiveSingularDualPlural
Firsteṭhāni eṭhāva eṭhāma
Secondeṭha eṭhatam eṭhata
Thirdeṭhatu eṭhatām eṭhantu


MiddleSingularDualPlural
Firsteṭhai eṭhāvahai eṭhāmahai
Secondeṭhasva eṭhethām eṭhadhvam
Thirdeṭhatām eṭhetām eṭhantām


PassiveSingularDualPlural
Firsteṭhyai eṭhyāvahai eṭhyāmahai
Secondeṭhyasva eṭhyethām eṭhyadhvam
Thirdeṭhyatām eṭhyetām eṭhyantām


Future

ActiveSingularDualPlural
Firsteṭhiṣyāmi eṭhiṣyāvaḥ eṭhiṣyāmaḥ
Secondeṭhiṣyasi eṭhiṣyathaḥ eṭhiṣyatha
Thirdeṭhiṣyati eṭhiṣyataḥ eṭhiṣyanti


MiddleSingularDualPlural
Firsteṭhiṣye eṭhiṣyāvahe eṭhiṣyāmahe
Secondeṭhiṣyase eṭhiṣyethe eṭhiṣyadhve
Thirdeṭhiṣyate eṭhiṣyete eṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsteṭhitāsmi eṭhitāsvaḥ eṭhitāsmaḥ
Secondeṭhitāsi eṭhitāsthaḥ eṭhitāstha
Thirdeṭhitā eṭhitārau eṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firsteṭha eṭhiva eṭhima
Secondeṭhitha eṭhathuḥ eṭha
Thirdeṭha eṭhatuḥ eṭhuḥ


MiddleSingularDualPlural
Firsteṭhe eṭhivahe eṭhimahe
Secondeṭhiṣe eṭhāthe eṭhidhve
Thirdeṭhe eṭhāte eṭhire


Benedictive

ActiveSingularDualPlural
Firsteṭhyāsam eṭhyāsva eṭhyāsma
Secondeṭhyāḥ eṭhyāstam eṭhyāsta
Thirdeṭhyāt eṭhyāstām eṭhyāsuḥ

Participles

Past Passive Participle
eṭṭha m. n. eṭṭhā f.

Past Active Participle
eṭṭhavat m. n. eṭṭhavatī f.

Present Active Participle
eṭhat m. n. eṭhantī f.

Present Middle Participle
eṭhamāna m. n. eṭhamānā f.

Present Passive Participle
eṭhyamāna m. n. eṭhyamānā f.

Future Active Participle
eṭhiṣyat m. n. eṭhiṣyantī f.

Future Middle Participle
eṭhiṣyamāṇa m. n. eṭhiṣyamāṇā f.

Future Passive Participle
eṭhitavya m. n. eṭhitavyā f.

Future Passive Participle
eṭhya m. n. eṭhyā f.

Future Passive Participle
eṭhanīya m. n. eṭhanīyā f.

Perfect Active Participle
eṭhivas m. n. eṭhuṣī f.

Perfect Middle Participle
eṭhāna m. n. eṭhānā f.

Indeclinable forms

Infinitive
eṭhitum

Absolutive
eṭṭhvā

Absolutive
-eṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria