Declension table of ?eṭhivas

Deva

MasculineSingularDualPlural
Nominativeeṭhivān eṭhivāṃsau eṭhivāṃsaḥ
Vocativeeṭhivan eṭhivāṃsau eṭhivāṃsaḥ
Accusativeeṭhivāṃsam eṭhivāṃsau eṭhuṣaḥ
Instrumentaleṭhuṣā eṭhivadbhyām eṭhivadbhiḥ
Dativeeṭhuṣe eṭhivadbhyām eṭhivadbhyaḥ
Ablativeeṭhuṣaḥ eṭhivadbhyām eṭhivadbhyaḥ
Genitiveeṭhuṣaḥ eṭhuṣoḥ eṭhuṣām
Locativeeṭhuṣi eṭhuṣoḥ eṭhivatsu

Compound eṭhivat -

Adverb -eṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria