Declension table of ?eṭhat

Deva

NeuterSingularDualPlural
Nominativeeṭhat eṭhantī eṭhatī eṭhanti
Vocativeeṭhat eṭhantī eṭhatī eṭhanti
Accusativeeṭhat eṭhantī eṭhatī eṭhanti
Instrumentaleṭhatā eṭhadbhyām eṭhadbhiḥ
Dativeeṭhate eṭhadbhyām eṭhadbhyaḥ
Ablativeeṭhataḥ eṭhadbhyām eṭhadbhyaḥ
Genitiveeṭhataḥ eṭhatoḥ eṭhatām
Locativeeṭhati eṭhatoḥ eṭhatsu

Adverb -eṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria