Declension table of ?eṭṭhavat

Deva

MasculineSingularDualPlural
Nominativeeṭṭhavān eṭṭhavantau eṭṭhavantaḥ
Vocativeeṭṭhavan eṭṭhavantau eṭṭhavantaḥ
Accusativeeṭṭhavantam eṭṭhavantau eṭṭhavataḥ
Instrumentaleṭṭhavatā eṭṭhavadbhyām eṭṭhavadbhiḥ
Dativeeṭṭhavate eṭṭhavadbhyām eṭṭhavadbhyaḥ
Ablativeeṭṭhavataḥ eṭṭhavadbhyām eṭṭhavadbhyaḥ
Genitiveeṭṭhavataḥ eṭṭhavatoḥ eṭṭhavatām
Locativeeṭṭhavati eṭṭhavatoḥ eṭṭhavatsu

Compound eṭṭhavat -

Adverb -eṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria