Declension table of ?eṭhat

Deva

MasculineSingularDualPlural
Nominativeeṭhan eṭhantau eṭhantaḥ
Vocativeeṭhan eṭhantau eṭhantaḥ
Accusativeeṭhantam eṭhantau eṭhataḥ
Instrumentaleṭhatā eṭhadbhyām eṭhadbhiḥ
Dativeeṭhate eṭhadbhyām eṭhadbhyaḥ
Ablativeeṭhataḥ eṭhadbhyām eṭhadbhyaḥ
Genitiveeṭhataḥ eṭhatoḥ eṭhatām
Locativeeṭhati eṭhatoḥ eṭhatsu

Compound eṭhat -

Adverb -eṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria