Declension table of ?eṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeeṭhiṣyamāṇaḥ eṭhiṣyamāṇau eṭhiṣyamāṇāḥ
Vocativeeṭhiṣyamāṇa eṭhiṣyamāṇau eṭhiṣyamāṇāḥ
Accusativeeṭhiṣyamāṇam eṭhiṣyamāṇau eṭhiṣyamāṇān
Instrumentaleṭhiṣyamāṇena eṭhiṣyamāṇābhyām eṭhiṣyamāṇaiḥ eṭhiṣyamāṇebhiḥ
Dativeeṭhiṣyamāṇāya eṭhiṣyamāṇābhyām eṭhiṣyamāṇebhyaḥ
Ablativeeṭhiṣyamāṇāt eṭhiṣyamāṇābhyām eṭhiṣyamāṇebhyaḥ
Genitiveeṭhiṣyamāṇasya eṭhiṣyamāṇayoḥ eṭhiṣyamāṇānām
Locativeeṭhiṣyamāṇe eṭhiṣyamāṇayoḥ eṭhiṣyamāṇeṣu

Compound eṭhiṣyamāṇa -

Adverb -eṭhiṣyamāṇam -eṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria