Declension table of ?eṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeeṭhiṣyantī eṭhiṣyantyau eṭhiṣyantyaḥ
Vocativeeṭhiṣyanti eṭhiṣyantyau eṭhiṣyantyaḥ
Accusativeeṭhiṣyantīm eṭhiṣyantyau eṭhiṣyantīḥ
Instrumentaleṭhiṣyantyā eṭhiṣyantībhyām eṭhiṣyantībhiḥ
Dativeeṭhiṣyantyai eṭhiṣyantībhyām eṭhiṣyantībhyaḥ
Ablativeeṭhiṣyantyāḥ eṭhiṣyantībhyām eṭhiṣyantībhyaḥ
Genitiveeṭhiṣyantyāḥ eṭhiṣyantyoḥ eṭhiṣyantīnām
Locativeeṭhiṣyantyām eṭhiṣyantyoḥ eṭhiṣyantīṣu

Compound eṭhiṣyanti - eṭhiṣyantī -

Adverb -eṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria