Declension table of ?eṭhuṣī

Deva

FeminineSingularDualPlural
Nominativeeṭhuṣī eṭhuṣyau eṭhuṣyaḥ
Vocativeeṭhuṣi eṭhuṣyau eṭhuṣyaḥ
Accusativeeṭhuṣīm eṭhuṣyau eṭhuṣīḥ
Instrumentaleṭhuṣyā eṭhuṣībhyām eṭhuṣībhiḥ
Dativeeṭhuṣyai eṭhuṣībhyām eṭhuṣībhyaḥ
Ablativeeṭhuṣyāḥ eṭhuṣībhyām eṭhuṣībhyaḥ
Genitiveeṭhuṣyāḥ eṭhuṣyoḥ eṭhuṣīṇām
Locativeeṭhuṣyām eṭhuṣyoḥ eṭhuṣīṣu

Compound eṭhuṣi - eṭhuṣī -

Adverb -eṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria