तिङन्तावली ?एठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमएठति एठतः एठन्ति
मध्यमएठसि एठथः एठथ
उत्तमएठामि एठावः एठामः


आत्मनेपदेएकद्विबहु
प्रथमएठते एठेते एठन्ते
मध्यमएठसे एठेथे एठध्वे
उत्तमएठे एठावहे एठामहे


कर्मणिएकद्विबहु
प्रथमएठ्यते एठ्येते एठ्यन्ते
मध्यमएठ्यसे एठ्येथे एठ्यध्वे
उत्तमएठ्ये एठ्यावहे एठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐठत् ऐठताम् ऐठन्
मध्यमऐठः ऐठतम् ऐठत
उत्तमऐठम् ऐठाव ऐठाम


आत्मनेपदेएकद्विबहु
प्रथमऐठत ऐठेताम् ऐठन्त
मध्यमऐठथाः ऐठेथाम् ऐठध्वम्
उत्तमऐठे ऐठावहि ऐठामहि


कर्मणिएकद्विबहु
प्रथमऐठ्यत ऐठ्येताम् ऐठ्यन्त
मध्यमऐठ्यथाः ऐठ्येथाम् ऐठ्यध्वम्
उत्तमऐठ्ये ऐठ्यावहि ऐठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएठेत् एठेताम् एठेयुः
मध्यमएठेः एठेतम् एठेत
उत्तमएठेयम् एठेव एठेम


आत्मनेपदेएकद्विबहु
प्रथमएठेत एठेयाताम् एठेरन्
मध्यमएठेथाः एठेयाथाम् एठेध्वम्
उत्तमएठेय एठेवहि एठेमहि


कर्मणिएकद्विबहु
प्रथमएठ्येत एठ्येयाताम् एठ्येरन्
मध्यमएठ्येथाः एठ्येयाथाम् एठ्येध्वम्
उत्तमएठ्येय एठ्येवहि एठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएठतु एठताम् एठन्तु
मध्यमएठ एठतम् एठत
उत्तमएठानि एठाव एठाम


आत्मनेपदेएकद्विबहु
प्रथमएठताम् एठेताम् एठन्ताम्
मध्यमएठस्व एठेथाम् एठध्वम्
उत्तमएठै एठावहै एठामहै


कर्मणिएकद्विबहु
प्रथमएठ्यताम् एठ्येताम् एठ्यन्ताम्
मध्यमएठ्यस्व एठ्येथाम् एठ्यध्वम्
उत्तमएठ्यै एठ्यावहै एठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएठिष्यति एठिष्यतः एठिष्यन्ति
मध्यमएठिष्यसि एठिष्यथः एठिष्यथ
उत्तमएठिष्यामि एठिष्यावः एठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएठिष्यते एठिष्येते एठिष्यन्ते
मध्यमएठिष्यसे एठिष्येथे एठिष्यध्वे
उत्तमएठिष्ये एठिष्यावहे एठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएठिता एठितारौ एठितारः
मध्यमएठितासि एठितास्थः एठितास्थ
उत्तमएठितास्मि एठितास्वः एठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमएठ एठतुः एठुः
मध्यमएठिथ एठथुः एठ
उत्तमएठ एठिव एठिम


आत्मनेपदेएकद्विबहु
प्रथमएठे एठाते एठिरे
मध्यमएठिषे एठाथे एठिध्वे
उत्तमएठे एठिवहे एठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमएठ्यात् एठ्यास्ताम् एठ्यासुः
मध्यमएठ्याः एठ्यास्तम् एठ्यास्त
उत्तमएठ्यासम् एठ्यास्व एठ्यास्म

कृदन्त

क्त
एट्ठ m. n. एट्ठा f.

क्तवतु
एट्ठवत् m. n. एट्ठवती f.

शतृ
एठत् m. n. एठन्ती f.

शानच्
एठमान m. n. एठमाना f.

शानच् कर्मणि
एठ्यमान m. n. एठ्यमाना f.

लुडादेश पर
एठिष्यत् m. n. एठिष्यन्ती f.

लुडादेश आत्म
एठिष्यमाण m. n. एठिष्यमाणा f.

तव्य
एठितव्य m. n. एठितव्या f.

यत्
एठ्य m. n. एठ्या f.

अनीयर्
एठनीय m. n. एठनीया f.

लिडादेश पर
एठिवस् m. n. एठुषी f.

लिडादेश आत्म
एठान m. n. एठाना f.

अव्यय

तुमुन्
एठितुम्

क्त्वा
एट्ठ्वा

ल्यप्
॰एठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria