Conjugation tables of ?dhṛñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhṛñjāmi dhṛñjāvaḥ dhṛñjāmaḥ
Seconddhṛñjasi dhṛñjathaḥ dhṛñjatha
Thirddhṛñjati dhṛñjataḥ dhṛñjanti


MiddleSingularDualPlural
Firstdhṛñje dhṛñjāvahe dhṛñjāmahe
Seconddhṛñjase dhṛñjethe dhṛñjadhve
Thirddhṛñjate dhṛñjete dhṛñjante


PassiveSingularDualPlural
Firstdhṛjye dhṛjyāvahe dhṛjyāmahe
Seconddhṛjyase dhṛjyethe dhṛjyadhve
Thirddhṛjyate dhṛjyete dhṛjyante


Imperfect

ActiveSingularDualPlural
Firstadhṛñjam adhṛñjāva adhṛñjāma
Secondadhṛñjaḥ adhṛñjatam adhṛñjata
Thirdadhṛñjat adhṛñjatām adhṛñjan


MiddleSingularDualPlural
Firstadhṛñje adhṛñjāvahi adhṛñjāmahi
Secondadhṛñjathāḥ adhṛñjethām adhṛñjadhvam
Thirdadhṛñjata adhṛñjetām adhṛñjanta


PassiveSingularDualPlural
Firstadhṛjye adhṛjyāvahi adhṛjyāmahi
Secondadhṛjyathāḥ adhṛjyethām adhṛjyadhvam
Thirdadhṛjyata adhṛjyetām adhṛjyanta


Optative

ActiveSingularDualPlural
Firstdhṛñjeyam dhṛñjeva dhṛñjema
Seconddhṛñjeḥ dhṛñjetam dhṛñjeta
Thirddhṛñjet dhṛñjetām dhṛñjeyuḥ


MiddleSingularDualPlural
Firstdhṛñjeya dhṛñjevahi dhṛñjemahi
Seconddhṛñjethāḥ dhṛñjeyāthām dhṛñjedhvam
Thirddhṛñjeta dhṛñjeyātām dhṛñjeran


PassiveSingularDualPlural
Firstdhṛjyeya dhṛjyevahi dhṛjyemahi
Seconddhṛjyethāḥ dhṛjyeyāthām dhṛjyedhvam
Thirddhṛjyeta dhṛjyeyātām dhṛjyeran


Imperative

ActiveSingularDualPlural
Firstdhṛñjāni dhṛñjāva dhṛñjāma
Seconddhṛñja dhṛñjatam dhṛñjata
Thirddhṛñjatu dhṛñjatām dhṛñjantu


MiddleSingularDualPlural
Firstdhṛñjai dhṛñjāvahai dhṛñjāmahai
Seconddhṛñjasva dhṛñjethām dhṛñjadhvam
Thirddhṛñjatām dhṛñjetām dhṛñjantām


PassiveSingularDualPlural
Firstdhṛjyai dhṛjyāvahai dhṛjyāmahai
Seconddhṛjyasva dhṛjyethām dhṛjyadhvam
Thirddhṛjyatām dhṛjyetām dhṛjyantām


Future

ActiveSingularDualPlural
Firstdhṛñjiṣyāmi dhṛñjiṣyāvaḥ dhṛñjiṣyāmaḥ
Seconddhṛñjiṣyasi dhṛñjiṣyathaḥ dhṛñjiṣyatha
Thirddhṛñjiṣyati dhṛñjiṣyataḥ dhṛñjiṣyanti


MiddleSingularDualPlural
Firstdhṛñjiṣye dhṛñjiṣyāvahe dhṛñjiṣyāmahe
Seconddhṛñjiṣyase dhṛñjiṣyethe dhṛñjiṣyadhve
Thirddhṛñjiṣyate dhṛñjiṣyete dhṛñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhṛñjitāsmi dhṛñjitāsvaḥ dhṛñjitāsmaḥ
Seconddhṛñjitāsi dhṛñjitāsthaḥ dhṛñjitāstha
Thirddhṛñjitā dhṛñjitārau dhṛñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhṛñja dadhṛñjiva dadhṛñjima
Seconddadhṛñjitha dadhṛñjathuḥ dadhṛñja
Thirddadhṛñja dadhṛñjatuḥ dadhṛñjuḥ


MiddleSingularDualPlural
Firstdadhṛñje dadhṛñjivahe dadhṛñjimahe
Seconddadhṛñjiṣe dadhṛñjāthe dadhṛñjidhve
Thirddadhṛñje dadhṛñjāte dadhṛñjire


Benedictive

ActiveSingularDualPlural
Firstdhṛjyāsam dhṛjyāsva dhṛjyāsma
Seconddhṛjyāḥ dhṛjyāstam dhṛjyāsta
Thirddhṛjyāt dhṛjyāstām dhṛjyāsuḥ

Participles

Past Passive Participle
dhṛñjita m. n. dhṛñjitā f.

Past Active Participle
dhṛñjitavat m. n. dhṛñjitavatī f.

Present Active Participle
dhṛñjat m. n. dhṛñjantī f.

Present Middle Participle
dhṛñjamāna m. n. dhṛñjamānā f.

Present Passive Participle
dhṛjyamāna m. n. dhṛjyamānā f.

Future Active Participle
dhṛñjiṣyat m. n. dhṛñjiṣyantī f.

Future Middle Participle
dhṛñjiṣyamāṇa m. n. dhṛñjiṣyamāṇā f.

Future Passive Participle
dhṛñjitavya m. n. dhṛñjitavyā f.

Future Passive Participle
dhṛṅgya m. n. dhṛṅgyā f.

Future Passive Participle
dhṛñjanīya m. n. dhṛñjanīyā f.

Perfect Active Participle
dadhṛñjvas m. n. dadhṛñjuṣī f.

Perfect Middle Participle
dadhṛñjāna m. n. dadhṛñjānā f.

Indeclinable forms

Infinitive
dhṛñjitum

Absolutive
dhṛñjitvā

Absolutive
-dhṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria