Declension table of ?dhṛñjitā

Deva

FeminineSingularDualPlural
Nominativedhṛñjitā dhṛñjite dhṛñjitāḥ
Vocativedhṛñjite dhṛñjite dhṛñjitāḥ
Accusativedhṛñjitām dhṛñjite dhṛñjitāḥ
Instrumentaldhṛñjitayā dhṛñjitābhyām dhṛñjitābhiḥ
Dativedhṛñjitāyai dhṛñjitābhyām dhṛñjitābhyaḥ
Ablativedhṛñjitāyāḥ dhṛñjitābhyām dhṛñjitābhyaḥ
Genitivedhṛñjitāyāḥ dhṛñjitayoḥ dhṛñjitānām
Locativedhṛñjitāyām dhṛñjitayoḥ dhṛñjitāsu

Adverb -dhṛñjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria