Declension table of ?dadhṛñjvas

Deva

MasculineSingularDualPlural
Nominativedadhṛñjvān dadhṛñjvāṃsau dadhṛñjvāṃsaḥ
Vocativedadhṛñjvan dadhṛñjvāṃsau dadhṛñjvāṃsaḥ
Accusativedadhṛñjvāṃsam dadhṛñjvāṃsau dadhṛñjuṣaḥ
Instrumentaldadhṛñjuṣā dadhṛñjvadbhyām dadhṛñjvadbhiḥ
Dativedadhṛñjuṣe dadhṛñjvadbhyām dadhṛñjvadbhyaḥ
Ablativedadhṛñjuṣaḥ dadhṛñjvadbhyām dadhṛñjvadbhyaḥ
Genitivedadhṛñjuṣaḥ dadhṛñjuṣoḥ dadhṛñjuṣām
Locativedadhṛñjuṣi dadhṛñjuṣoḥ dadhṛñjvatsu

Compound dadhṛñjvat -

Adverb -dadhṛñjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria