Declension table of ?dadhṛñjāna

Deva

NeuterSingularDualPlural
Nominativedadhṛñjānam dadhṛñjāne dadhṛñjānāni
Vocativedadhṛñjāna dadhṛñjāne dadhṛñjānāni
Accusativedadhṛñjānam dadhṛñjāne dadhṛñjānāni
Instrumentaldadhṛñjānena dadhṛñjānābhyām dadhṛñjānaiḥ
Dativedadhṛñjānāya dadhṛñjānābhyām dadhṛñjānebhyaḥ
Ablativedadhṛñjānāt dadhṛñjānābhyām dadhṛñjānebhyaḥ
Genitivedadhṛñjānasya dadhṛñjānayoḥ dadhṛñjānānām
Locativedadhṛñjāne dadhṛñjānayoḥ dadhṛñjāneṣu

Compound dadhṛñjāna -

Adverb -dadhṛñjānam -dadhṛñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria