Declension table of ?dhṛñjitavyā

Deva

FeminineSingularDualPlural
Nominativedhṛñjitavyā dhṛñjitavye dhṛñjitavyāḥ
Vocativedhṛñjitavye dhṛñjitavye dhṛñjitavyāḥ
Accusativedhṛñjitavyām dhṛñjitavye dhṛñjitavyāḥ
Instrumentaldhṛñjitavyayā dhṛñjitavyābhyām dhṛñjitavyābhiḥ
Dativedhṛñjitavyāyai dhṛñjitavyābhyām dhṛñjitavyābhyaḥ
Ablativedhṛñjitavyāyāḥ dhṛñjitavyābhyām dhṛñjitavyābhyaḥ
Genitivedhṛñjitavyāyāḥ dhṛñjitavyayoḥ dhṛñjitavyānām
Locativedhṛñjitavyāyām dhṛñjitavyayoḥ dhṛñjitavyāsu

Adverb -dhṛñjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria