Declension table of ?dhṛñjiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhṛñjiṣyantī dhṛñjiṣyantyau dhṛñjiṣyantyaḥ
Vocativedhṛñjiṣyanti dhṛñjiṣyantyau dhṛñjiṣyantyaḥ
Accusativedhṛñjiṣyantīm dhṛñjiṣyantyau dhṛñjiṣyantīḥ
Instrumentaldhṛñjiṣyantyā dhṛñjiṣyantībhyām dhṛñjiṣyantībhiḥ
Dativedhṛñjiṣyantyai dhṛñjiṣyantībhyām dhṛñjiṣyantībhyaḥ
Ablativedhṛñjiṣyantyāḥ dhṛñjiṣyantībhyām dhṛñjiṣyantībhyaḥ
Genitivedhṛñjiṣyantyāḥ dhṛñjiṣyantyoḥ dhṛñjiṣyantīnām
Locativedhṛñjiṣyantyām dhṛñjiṣyantyoḥ dhṛñjiṣyantīṣu

Compound dhṛñjiṣyanti - dhṛñjiṣyantī -

Adverb -dhṛñjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria